Declension table of bhraṣṭaśrī

Deva

NeuterSingularDualPlural
Nominativebhraṣṭaśri bhraṣṭaśriṇī bhraṣṭaśrīṇi
Vocativebhraṣṭaśri bhraṣṭaśriṇī bhraṣṭaśrīṇi
Accusativebhraṣṭaśri bhraṣṭaśriṇī bhraṣṭaśrīṇi
Instrumentalbhraṣṭaśriṇā bhraṣṭaśribhyām bhraṣṭaśribhiḥ
Dativebhraṣṭaśriṇe bhraṣṭaśribhyām bhraṣṭaśribhyaḥ
Ablativebhraṣṭaśriṇaḥ bhraṣṭaśribhyām bhraṣṭaśribhyaḥ
Genitivebhraṣṭaśriṇaḥ bhraṣṭaśriṇoḥ bhraṣṭaśrīṇām
Locativebhraṣṭaśriṇi bhraṣṭaśriṇoḥ bhraṣṭaśriṣu

Compound bhraṣṭaśri -

Adverb -bhraṣṭaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria