Declension table of ?bhraṣṭayoga

Deva

MasculineSingularDualPlural
Nominativebhraṣṭayogaḥ bhraṣṭayogau bhraṣṭayogāḥ
Vocativebhraṣṭayoga bhraṣṭayogau bhraṣṭayogāḥ
Accusativebhraṣṭayogam bhraṣṭayogau bhraṣṭayogān
Instrumentalbhraṣṭayogena bhraṣṭayogābhyām bhraṣṭayogaiḥ bhraṣṭayogebhiḥ
Dativebhraṣṭayogāya bhraṣṭayogābhyām bhraṣṭayogebhyaḥ
Ablativebhraṣṭayogāt bhraṣṭayogābhyām bhraṣṭayogebhyaḥ
Genitivebhraṣṭayogasya bhraṣṭayogayoḥ bhraṣṭayogānām
Locativebhraṣṭayoge bhraṣṭayogayoḥ bhraṣṭayogeṣu

Compound bhraṣṭayoga -

Adverb -bhraṣṭayogam -bhraṣṭayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria