Declension table of ?bhraṣṭavaiṣṇavakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativebhraṣṭavaiṣṇavakhaṇḍanam bhraṣṭavaiṣṇavakhaṇḍane bhraṣṭavaiṣṇavakhaṇḍanāni
Vocativebhraṣṭavaiṣṇavakhaṇḍana bhraṣṭavaiṣṇavakhaṇḍane bhraṣṭavaiṣṇavakhaṇḍanāni
Accusativebhraṣṭavaiṣṇavakhaṇḍanam bhraṣṭavaiṣṇavakhaṇḍane bhraṣṭavaiṣṇavakhaṇḍanāni
Instrumentalbhraṣṭavaiṣṇavakhaṇḍanena bhraṣṭavaiṣṇavakhaṇḍanābhyām bhraṣṭavaiṣṇavakhaṇḍanaiḥ
Dativebhraṣṭavaiṣṇavakhaṇḍanāya bhraṣṭavaiṣṇavakhaṇḍanābhyām bhraṣṭavaiṣṇavakhaṇḍanebhyaḥ
Ablativebhraṣṭavaiṣṇavakhaṇḍanāt bhraṣṭavaiṣṇavakhaṇḍanābhyām bhraṣṭavaiṣṇavakhaṇḍanebhyaḥ
Genitivebhraṣṭavaiṣṇavakhaṇḍanasya bhraṣṭavaiṣṇavakhaṇḍanayoḥ bhraṣṭavaiṣṇavakhaṇḍanānām
Locativebhraṣṭavaiṣṇavakhaṇḍane bhraṣṭavaiṣṇavakhaṇḍanayoḥ bhraṣṭavaiṣṇavakhaṇḍaneṣu

Compound bhraṣṭavaiṣṇavakhaṇḍana -

Adverb -bhraṣṭavaiṣṇavakhaṇḍanam -bhraṣṭavaiṣṇavakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria