Declension table of ?bhraṣṭarājyā

Deva

FeminineSingularDualPlural
Nominativebhraṣṭarājyā bhraṣṭarājye bhraṣṭarājyāḥ
Vocativebhraṣṭarājye bhraṣṭarājye bhraṣṭarājyāḥ
Accusativebhraṣṭarājyām bhraṣṭarājye bhraṣṭarājyāḥ
Instrumentalbhraṣṭarājyayā bhraṣṭarājyābhyām bhraṣṭarājyābhiḥ
Dativebhraṣṭarājyāyai bhraṣṭarājyābhyām bhraṣṭarājyābhyaḥ
Ablativebhraṣṭarājyāyāḥ bhraṣṭarājyābhyām bhraṣṭarājyābhyaḥ
Genitivebhraṣṭarājyāyāḥ bhraṣṭarājyayoḥ bhraṣṭarājyānām
Locativebhraṣṭarājyāyām bhraṣṭarājyayoḥ bhraṣṭarājyāsu

Adverb -bhraṣṭarājyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria