Declension table of ?bhraṣṭarājya

Deva

NeuterSingularDualPlural
Nominativebhraṣṭarājyam bhraṣṭarājye bhraṣṭarājyāni
Vocativebhraṣṭarājya bhraṣṭarājye bhraṣṭarājyāni
Accusativebhraṣṭarājyam bhraṣṭarājye bhraṣṭarājyāni
Instrumentalbhraṣṭarājyena bhraṣṭarājyābhyām bhraṣṭarājyaiḥ
Dativebhraṣṭarājyāya bhraṣṭarājyābhyām bhraṣṭarājyebhyaḥ
Ablativebhraṣṭarājyāt bhraṣṭarājyābhyām bhraṣṭarājyebhyaḥ
Genitivebhraṣṭarājyasya bhraṣṭarājyayoḥ bhraṣṭarājyānām
Locativebhraṣṭarājye bhraṣṭarājyayoḥ bhraṣṭarājyeṣu

Compound bhraṣṭarājya -

Adverb -bhraṣṭarājyam -bhraṣṭarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria