Declension table of ?bhraṣṭapariśramā

Deva

FeminineSingularDualPlural
Nominativebhraṣṭapariśramā bhraṣṭapariśrame bhraṣṭapariśramāḥ
Vocativebhraṣṭapariśrame bhraṣṭapariśrame bhraṣṭapariśramāḥ
Accusativebhraṣṭapariśramām bhraṣṭapariśrame bhraṣṭapariśramāḥ
Instrumentalbhraṣṭapariśramayā bhraṣṭapariśramābhyām bhraṣṭapariśramābhiḥ
Dativebhraṣṭapariśramāyai bhraṣṭapariśramābhyām bhraṣṭapariśramābhyaḥ
Ablativebhraṣṭapariśramāyāḥ bhraṣṭapariśramābhyām bhraṣṭapariśramābhyaḥ
Genitivebhraṣṭapariśramāyāḥ bhraṣṭapariśramayoḥ bhraṣṭapariśramāṇām
Locativebhraṣṭapariśramāyām bhraṣṭapariśramayoḥ bhraṣṭapariśramāsu

Adverb -bhraṣṭapariśramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria