Declension table of ?bhraṣṭapariśrama

Deva

MasculineSingularDualPlural
Nominativebhraṣṭapariśramaḥ bhraṣṭapariśramau bhraṣṭapariśramāḥ
Vocativebhraṣṭapariśrama bhraṣṭapariśramau bhraṣṭapariśramāḥ
Accusativebhraṣṭapariśramam bhraṣṭapariśramau bhraṣṭapariśramān
Instrumentalbhraṣṭapariśrameṇa bhraṣṭapariśramābhyām bhraṣṭapariśramaiḥ bhraṣṭapariśramebhiḥ
Dativebhraṣṭapariśramāya bhraṣṭapariśramābhyām bhraṣṭapariśramebhyaḥ
Ablativebhraṣṭapariśramāt bhraṣṭapariśramābhyām bhraṣṭapariśramebhyaḥ
Genitivebhraṣṭapariśramasya bhraṣṭapariśramayoḥ bhraṣṭapariśramāṇām
Locativebhraṣṭapariśrame bhraṣṭapariśramayoḥ bhraṣṭapariśrameṣu

Compound bhraṣṭapariśrama -

Adverb -bhraṣṭapariśramam -bhraṣṭapariśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria