Declension table of bhraṣṭamārga

Deva

NeuterSingularDualPlural
Nominativebhraṣṭamārgam bhraṣṭamārge bhraṣṭamārgāṇi
Vocativebhraṣṭamārga bhraṣṭamārge bhraṣṭamārgāṇi
Accusativebhraṣṭamārgam bhraṣṭamārge bhraṣṭamārgāṇi
Instrumentalbhraṣṭamārgeṇa bhraṣṭamārgābhyām bhraṣṭamārgaiḥ
Dativebhraṣṭamārgāya bhraṣṭamārgābhyām bhraṣṭamārgebhyaḥ
Ablativebhraṣṭamārgāt bhraṣṭamārgābhyām bhraṣṭamārgebhyaḥ
Genitivebhraṣṭamārgasya bhraṣṭamārgayoḥ bhraṣṭamārgāṇām
Locativebhraṣṭamārge bhraṣṭamārgayoḥ bhraṣṭamārgeṣu

Compound bhraṣṭamārga -

Adverb -bhraṣṭamārgam -bhraṣṭamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria