Declension table of bhraṣṭamārgaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhraṣṭamārgam | bhraṣṭamārge | bhraṣṭamārgāṇi |
Vocative | bhraṣṭamārga | bhraṣṭamārge | bhraṣṭamārgāṇi |
Accusative | bhraṣṭamārgam | bhraṣṭamārge | bhraṣṭamārgāṇi |
Instrumental | bhraṣṭamārgeṇa | bhraṣṭamārgābhyām | bhraṣṭamārgaiḥ |
Dative | bhraṣṭamārgāya | bhraṣṭamārgābhyām | bhraṣṭamārgebhyaḥ |
Ablative | bhraṣṭamārgāt | bhraṣṭamārgābhyām | bhraṣṭamārgebhyaḥ |
Genitive | bhraṣṭamārgasya | bhraṣṭamārgayoḥ | bhraṣṭamārgāṇām |
Locative | bhraṣṭamārge | bhraṣṭamārgayoḥ | bhraṣṭamārgeṣu |