Declension table of ?bhraṣṭakakapiṣṭhala

Deva

MasculineSingularDualPlural
Nominativebhraṣṭakakapiṣṭhalaḥ bhraṣṭakakapiṣṭhalau bhraṣṭakakapiṣṭhalāḥ
Vocativebhraṣṭakakapiṣṭhala bhraṣṭakakapiṣṭhalau bhraṣṭakakapiṣṭhalāḥ
Accusativebhraṣṭakakapiṣṭhalam bhraṣṭakakapiṣṭhalau bhraṣṭakakapiṣṭhalān
Instrumentalbhraṣṭakakapiṣṭhalena bhraṣṭakakapiṣṭhalābhyām bhraṣṭakakapiṣṭhalaiḥ bhraṣṭakakapiṣṭhalebhiḥ
Dativebhraṣṭakakapiṣṭhalāya bhraṣṭakakapiṣṭhalābhyām bhraṣṭakakapiṣṭhalebhyaḥ
Ablativebhraṣṭakakapiṣṭhalāt bhraṣṭakakapiṣṭhalābhyām bhraṣṭakakapiṣṭhalebhyaḥ
Genitivebhraṣṭakakapiṣṭhalasya bhraṣṭakakapiṣṭhalayoḥ bhraṣṭakakapiṣṭhalānām
Locativebhraṣṭakakapiṣṭhale bhraṣṭakakapiṣṭhalayoḥ bhraṣṭakakapiṣṭhaleṣu

Compound bhraṣṭakakapiṣṭhala -

Adverb -bhraṣṭakakapiṣṭhalam -bhraṣṭakakapiṣṭhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria