Declension table of ?bhraṣṭaka

Deva

MasculineSingularDualPlural
Nominativebhraṣṭakaḥ bhraṣṭakau bhraṣṭakāḥ
Vocativebhraṣṭaka bhraṣṭakau bhraṣṭakāḥ
Accusativebhraṣṭakam bhraṣṭakau bhraṣṭakān
Instrumentalbhraṣṭakena bhraṣṭakābhyām bhraṣṭakaiḥ bhraṣṭakebhiḥ
Dativebhraṣṭakāya bhraṣṭakābhyām bhraṣṭakebhyaḥ
Ablativebhraṣṭakāt bhraṣṭakābhyām bhraṣṭakebhyaḥ
Genitivebhraṣṭakasya bhraṣṭakayoḥ bhraṣṭakānām
Locativebhraṣṭake bhraṣṭakayoḥ bhraṣṭakeṣu

Compound bhraṣṭaka -

Adverb -bhraṣṭakam -bhraṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria