Declension table of ?bhraṣṭagudā

Deva

FeminineSingularDualPlural
Nominativebhraṣṭagudā bhraṣṭagude bhraṣṭagudāḥ
Vocativebhraṣṭagude bhraṣṭagude bhraṣṭagudāḥ
Accusativebhraṣṭagudām bhraṣṭagude bhraṣṭagudāḥ
Instrumentalbhraṣṭagudayā bhraṣṭagudābhyām bhraṣṭagudābhiḥ
Dativebhraṣṭagudāyai bhraṣṭagudābhyām bhraṣṭagudābhyaḥ
Ablativebhraṣṭagudāyāḥ bhraṣṭagudābhyām bhraṣṭagudābhyaḥ
Genitivebhraṣṭagudāyāḥ bhraṣṭagudayoḥ bhraṣṭagudānām
Locativebhraṣṭagudāyām bhraṣṭagudayoḥ bhraṣṭagudāsu

Adverb -bhraṣṭagudam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria