Declension table of ?bhraṣṭaguda

Deva

NeuterSingularDualPlural
Nominativebhraṣṭagudam bhraṣṭagude bhraṣṭagudāni
Vocativebhraṣṭaguda bhraṣṭagude bhraṣṭagudāni
Accusativebhraṣṭagudam bhraṣṭagude bhraṣṭagudāni
Instrumentalbhraṣṭagudena bhraṣṭagudābhyām bhraṣṭagudaiḥ
Dativebhraṣṭagudāya bhraṣṭagudābhyām bhraṣṭagudebhyaḥ
Ablativebhraṣṭagudāt bhraṣṭagudābhyām bhraṣṭagudebhyaḥ
Genitivebhraṣṭagudasya bhraṣṭagudayoḥ bhraṣṭagudānām
Locativebhraṣṭagude bhraṣṭagudayoḥ bhraṣṭagudeṣu

Compound bhraṣṭaguda -

Adverb -bhraṣṭagudam -bhraṣṭagudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria