Declension table of ?bhraṣṭādhikārā

Deva

FeminineSingularDualPlural
Nominativebhraṣṭādhikārā bhraṣṭādhikāre bhraṣṭādhikārāḥ
Vocativebhraṣṭādhikāre bhraṣṭādhikāre bhraṣṭādhikārāḥ
Accusativebhraṣṭādhikārām bhraṣṭādhikāre bhraṣṭādhikārāḥ
Instrumentalbhraṣṭādhikārayā bhraṣṭādhikārābhyām bhraṣṭādhikārābhiḥ
Dativebhraṣṭādhikārāyai bhraṣṭādhikārābhyām bhraṣṭādhikārābhyaḥ
Ablativebhraṣṭādhikārāyāḥ bhraṣṭādhikārābhyām bhraṣṭādhikārābhyaḥ
Genitivebhraṣṭādhikārāyāḥ bhraṣṭādhikārayoḥ bhraṣṭādhikārāṇām
Locativebhraṣṭādhikārāyām bhraṣṭādhikārayoḥ bhraṣṭādhikārāsu

Adverb -bhraṣṭādhikāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria