Declension table of ?bhraṣṭādhikāra

Deva

NeuterSingularDualPlural
Nominativebhraṣṭādhikāram bhraṣṭādhikāre bhraṣṭādhikārāṇi
Vocativebhraṣṭādhikāra bhraṣṭādhikāre bhraṣṭādhikārāṇi
Accusativebhraṣṭādhikāram bhraṣṭādhikāre bhraṣṭādhikārāṇi
Instrumentalbhraṣṭādhikāreṇa bhraṣṭādhikārābhyām bhraṣṭādhikāraiḥ
Dativebhraṣṭādhikārāya bhraṣṭādhikārābhyām bhraṣṭādhikārebhyaḥ
Ablativebhraṣṭādhikārāt bhraṣṭādhikārābhyām bhraṣṭādhikārebhyaḥ
Genitivebhraṣṭādhikārasya bhraṣṭādhikārayoḥ bhraṣṭādhikārāṇām
Locativebhraṣṭādhikāre bhraṣṭādhikārayoḥ bhraṣṭādhikāreṣu

Compound bhraṣṭādhikāra -

Adverb -bhraṣṭādhikāram -bhraṣṭādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria