Declension table of bhraṣṭa

Deva

NeuterSingularDualPlural
Nominativebhraṣṭam bhraṣṭe bhraṣṭāni
Vocativebhraṣṭa bhraṣṭe bhraṣṭāni
Accusativebhraṣṭam bhraṣṭe bhraṣṭāni
Instrumentalbhraṣṭena bhraṣṭābhyām bhraṣṭaiḥ
Dativebhraṣṭāya bhraṣṭābhyām bhraṣṭebhyaḥ
Ablativebhraṣṭāt bhraṣṭābhyām bhraṣṭebhyaḥ
Genitivebhraṣṭasya bhraṣṭayoḥ bhraṣṭānām
Locativebhraṣṭe bhraṣṭayoḥ bhraṣṭeṣu

Compound bhraṣṭa -

Adverb -bhraṣṭam -bhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria