Declension table of ?bhraṃśathu

Deva

MasculineSingularDualPlural
Nominativebhraṃśathuḥ bhraṃśathū bhraṃśathavaḥ
Vocativebhraṃśatho bhraṃśathū bhraṃśathavaḥ
Accusativebhraṃśathum bhraṃśathū bhraṃśathūn
Instrumentalbhraṃśathunā bhraṃśathubhyām bhraṃśathubhiḥ
Dativebhraṃśathave bhraṃśathubhyām bhraṃśathubhyaḥ
Ablativebhraṃśathoḥ bhraṃśathubhyām bhraṃśathubhyaḥ
Genitivebhraṃśathoḥ bhraṃśathvoḥ bhraṃśathūnām
Locativebhraṃśathau bhraṃśathvoḥ bhraṃśathuṣu

Compound bhraṃśathu -

Adverb -bhraṃśathu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria