Declension table of ?bhovādin

Deva

NeuterSingularDualPlural
Nominativebhovādi bhovādinī bhovādīni
Vocativebhovādin bhovādi bhovādinī bhovādīni
Accusativebhovādi bhovādinī bhovādīni
Instrumentalbhovādinā bhovādibhyām bhovādibhiḥ
Dativebhovādine bhovādibhyām bhovādibhyaḥ
Ablativebhovādinaḥ bhovādibhyām bhovādibhyaḥ
Genitivebhovādinaḥ bhovādinoḥ bhovādinām
Locativebhovādini bhovādinoḥ bhovādiṣu

Compound bhovādi -

Adverb -bhovādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria