Declension table of ?bholānātha

Deva

MasculineSingularDualPlural
Nominativebholānāthaḥ bholānāthau bholānāthāḥ
Vocativebholānātha bholānāthau bholānāthāḥ
Accusativebholānātham bholānāthau bholānāthān
Instrumentalbholānāthena bholānāthābhyām bholānāthaiḥ bholānāthebhiḥ
Dativebholānāthāya bholānāthābhyām bholānāthebhyaḥ
Ablativebholānāthāt bholānāthābhyām bholānāthebhyaḥ
Genitivebholānāthasya bholānāthayoḥ bholānāthānām
Locativebholānāthe bholānāthayoḥ bholānātheṣu

Compound bholānātha -

Adverb -bholānātham -bholānāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria