Declension table of ?bhoktṛśakti

Deva

FeminineSingularDualPlural
Nominativebhoktṛśaktiḥ bhoktṛśaktī bhoktṛśaktayaḥ
Vocativebhoktṛśakte bhoktṛśaktī bhoktṛśaktayaḥ
Accusativebhoktṛśaktim bhoktṛśaktī bhoktṛśaktīḥ
Instrumentalbhoktṛśaktyā bhoktṛśaktibhyām bhoktṛśaktibhiḥ
Dativebhoktṛśaktyai bhoktṛśaktaye bhoktṛśaktibhyām bhoktṛśaktibhyaḥ
Ablativebhoktṛśaktyāḥ bhoktṛśakteḥ bhoktṛśaktibhyām bhoktṛśaktibhyaḥ
Genitivebhoktṛśaktyāḥ bhoktṛśakteḥ bhoktṛśaktyoḥ bhoktṛśaktīnām
Locativebhoktṛśaktyām bhoktṛśaktau bhoktṛśaktyoḥ bhoktṛśaktiṣu

Compound bhoktṛśakti -

Adverb -bhoktṛśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria