Declension table of ?bhojyatā

Deva

FeminineSingularDualPlural
Nominativebhojyatā bhojyate bhojyatāḥ
Vocativebhojyate bhojyate bhojyatāḥ
Accusativebhojyatām bhojyate bhojyatāḥ
Instrumentalbhojyatayā bhojyatābhyām bhojyatābhiḥ
Dativebhojyatāyai bhojyatābhyām bhojyatābhyaḥ
Ablativebhojyatāyāḥ bhojyatābhyām bhojyatābhyaḥ
Genitivebhojyatāyāḥ bhojyatayoḥ bhojyatānām
Locativebhojyatāyām bhojyatayoḥ bhojyatāsu

Adverb -bhojyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria