Declension table of ?bhojyasambhava

Deva

MasculineSingularDualPlural
Nominativebhojyasambhavaḥ bhojyasambhavau bhojyasambhavāḥ
Vocativebhojyasambhava bhojyasambhavau bhojyasambhavāḥ
Accusativebhojyasambhavam bhojyasambhavau bhojyasambhavān
Instrumentalbhojyasambhavena bhojyasambhavābhyām bhojyasambhavaiḥ bhojyasambhavebhiḥ
Dativebhojyasambhavāya bhojyasambhavābhyām bhojyasambhavebhyaḥ
Ablativebhojyasambhavāt bhojyasambhavābhyām bhojyasambhavebhyaḥ
Genitivebhojyasambhavasya bhojyasambhavayoḥ bhojyasambhavānām
Locativebhojyasambhave bhojyasambhavayoḥ bhojyasambhaveṣu

Compound bhojyasambhava -

Adverb -bhojyasambhavam -bhojyasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria