Declension table of ?bhojyamaya

Deva

MasculineSingularDualPlural
Nominativebhojyamayaḥ bhojyamayau bhojyamayāḥ
Vocativebhojyamaya bhojyamayau bhojyamayāḥ
Accusativebhojyamayam bhojyamayau bhojyamayān
Instrumentalbhojyamayena bhojyamayābhyām bhojyamayaiḥ bhojyamayebhiḥ
Dativebhojyamayāya bhojyamayābhyām bhojyamayebhyaḥ
Ablativebhojyamayāt bhojyamayābhyām bhojyamayebhyaḥ
Genitivebhojyamayasya bhojyamayayoḥ bhojyamayānām
Locativebhojyamaye bhojyamayayoḥ bhojyamayeṣu

Compound bhojyamaya -

Adverb -bhojyamayam -bhojyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria