Declension table of ?bhojyakāla

Deva

MasculineSingularDualPlural
Nominativebhojyakālaḥ bhojyakālau bhojyakālāḥ
Vocativebhojyakāla bhojyakālau bhojyakālāḥ
Accusativebhojyakālam bhojyakālau bhojyakālān
Instrumentalbhojyakālena bhojyakālābhyām bhojyakālaiḥ bhojyakālebhiḥ
Dativebhojyakālāya bhojyakālābhyām bhojyakālebhyaḥ
Ablativebhojyakālāt bhojyakālābhyām bhojyakālebhyaḥ
Genitivebhojyakālasya bhojyakālayoḥ bhojyakālānām
Locativebhojyakāle bhojyakālayoḥ bhojyakāleṣu

Compound bhojyakāla -

Adverb -bhojyakālam -bhojyakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria