Declension table of bhojyānna

Deva

NeuterSingularDualPlural
Nominativebhojyānnam bhojyānne bhojyānnāni
Vocativebhojyānna bhojyānne bhojyānnāni
Accusativebhojyānnam bhojyānne bhojyānnāni
Instrumentalbhojyānnena bhojyānnābhyām bhojyānnaiḥ
Dativebhojyānnāya bhojyānnābhyām bhojyānnebhyaḥ
Ablativebhojyānnāt bhojyānnābhyām bhojyānnebhyaḥ
Genitivebhojyānnasya bhojyānnayoḥ bhojyānnānām
Locativebhojyānne bhojyānnayoḥ bhojyānneṣu

Compound bhojyānna -

Adverb -bhojyānnam -bhojyānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria