Declension table of ?bhojayitṛ

Deva

NeuterSingularDualPlural
Nominativebhojayitṛ bhojayitṛṇī bhojayitṝṇi
Vocativebhojayitṛ bhojayitṛṇī bhojayitṝṇi
Accusativebhojayitṛ bhojayitṛṇī bhojayitṝṇi
Instrumentalbhojayitṛṇā bhojayitṛbhyām bhojayitṛbhiḥ
Dativebhojayitṛṇe bhojayitṛbhyām bhojayitṛbhyaḥ
Ablativebhojayitṛṇaḥ bhojayitṛbhyām bhojayitṛbhyaḥ
Genitivebhojayitṛṇaḥ bhojayitṛṇoḥ bhojayitṝṇām
Locativebhojayitṛṇi bhojayitṛṇoḥ bhojayitṛṣu

Compound bhojayitṛ -

Adverb -bhojayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria