Declension table of ?bhojavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativebhojavyākaraṇam bhojavyākaraṇe bhojavyākaraṇāni
Vocativebhojavyākaraṇa bhojavyākaraṇe bhojavyākaraṇāni
Accusativebhojavyākaraṇam bhojavyākaraṇe bhojavyākaraṇāni
Instrumentalbhojavyākaraṇena bhojavyākaraṇābhyām bhojavyākaraṇaiḥ
Dativebhojavyākaraṇāya bhojavyākaraṇābhyām bhojavyākaraṇebhyaḥ
Ablativebhojavyākaraṇāt bhojavyākaraṇābhyām bhojavyākaraṇebhyaḥ
Genitivebhojavyākaraṇasya bhojavyākaraṇayoḥ bhojavyākaraṇānām
Locativebhojavyākaraṇe bhojavyākaraṇayoḥ bhojavyākaraṇeṣu

Compound bhojavyākaraṇa -

Adverb -bhojavyākaraṇam -bhojavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria