Declension table of ?bhojarājīyā

Deva

FeminineSingularDualPlural
Nominativebhojarājīyā bhojarājīye bhojarājīyāḥ
Vocativebhojarājīye bhojarājīye bhojarājīyāḥ
Accusativebhojarājīyām bhojarājīye bhojarājīyāḥ
Instrumentalbhojarājīyayā bhojarājīyābhyām bhojarājīyābhiḥ
Dativebhojarājīyāyai bhojarājīyābhyām bhojarājīyābhyaḥ
Ablativebhojarājīyāyāḥ bhojarājīyābhyām bhojarājīyābhyaḥ
Genitivebhojarājīyāyāḥ bhojarājīyayoḥ bhojarājīyānām
Locativebhojarājīyāyām bhojarājīyayoḥ bhojarājīyāsu

Adverb -bhojarājīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria