Declension table of ?bhojarājīya

Deva

NeuterSingularDualPlural
Nominativebhojarājīyam bhojarājīye bhojarājīyāni
Vocativebhojarājīya bhojarājīye bhojarājīyāni
Accusativebhojarājīyam bhojarājīye bhojarājīyāni
Instrumentalbhojarājīyena bhojarājīyābhyām bhojarājīyaiḥ
Dativebhojarājīyāya bhojarājīyābhyām bhojarājīyebhyaḥ
Ablativebhojarājīyāt bhojarājīyābhyām bhojarājīyebhyaḥ
Genitivebhojarājīyasya bhojarājīyayoḥ bhojarājīyānām
Locativebhojarājīye bhojarājīyayoḥ bhojarājīyeṣu

Compound bhojarājīya -

Adverb -bhojarājīyam -bhojarājīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria