Declension table of ?bhojarājavṛtti

Deva

FeminineSingularDualPlural
Nominativebhojarājavṛttiḥ bhojarājavṛttī bhojarājavṛttayaḥ
Vocativebhojarājavṛtte bhojarājavṛttī bhojarājavṛttayaḥ
Accusativebhojarājavṛttim bhojarājavṛttī bhojarājavṛttīḥ
Instrumentalbhojarājavṛttyā bhojarājavṛttibhyām bhojarājavṛttibhiḥ
Dativebhojarājavṛttyai bhojarājavṛttaye bhojarājavṛttibhyām bhojarājavṛttibhyaḥ
Ablativebhojarājavṛttyāḥ bhojarājavṛtteḥ bhojarājavṛttibhyām bhojarājavṛttibhyaḥ
Genitivebhojarājavṛttyāḥ bhojarājavṛtteḥ bhojarājavṛttyoḥ bhojarājavṛttīnām
Locativebhojarājavṛttyām bhojarājavṛttau bhojarājavṛttyoḥ bhojarājavṛttiṣu

Compound bhojarājavṛtti -

Adverb -bhojarājavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria