Declension table of ?bhojarājaprabandha

Deva

MasculineSingularDualPlural
Nominativebhojarājaprabandhaḥ bhojarājaprabandhau bhojarājaprabandhāḥ
Vocativebhojarājaprabandha bhojarājaprabandhau bhojarājaprabandhāḥ
Accusativebhojarājaprabandham bhojarājaprabandhau bhojarājaprabandhān
Instrumentalbhojarājaprabandhena bhojarājaprabandhābhyām bhojarājaprabandhaiḥ bhojarājaprabandhebhiḥ
Dativebhojarājaprabandhāya bhojarājaprabandhābhyām bhojarājaprabandhebhyaḥ
Ablativebhojarājaprabandhāt bhojarājaprabandhābhyām bhojarājaprabandhebhyaḥ
Genitivebhojarājaprabandhasya bhojarājaprabandhayoḥ bhojarājaprabandhānām
Locativebhojarājaprabandhe bhojarājaprabandhayoḥ bhojarājaprabandheṣu

Compound bhojarājaprabandha -

Adverb -bhojarājaprabandham -bhojarājaprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria