Declension table of bhojaprabandha

Deva

MasculineSingularDualPlural
Nominativebhojaprabandhaḥ bhojaprabandhau bhojaprabandhāḥ
Vocativebhojaprabandha bhojaprabandhau bhojaprabandhāḥ
Accusativebhojaprabandham bhojaprabandhau bhojaprabandhān
Instrumentalbhojaprabandhena bhojaprabandhābhyām bhojaprabandhaiḥ bhojaprabandhebhiḥ
Dativebhojaprabandhāya bhojaprabandhābhyām bhojaprabandhebhyaḥ
Ablativebhojaprabandhāt bhojaprabandhābhyām bhojaprabandhebhyaḥ
Genitivebhojaprabandhasya bhojaprabandhayoḥ bhojaprabandhānām
Locativebhojaprabandhe bhojaprabandhayoḥ bhojaprabandheṣu

Compound bhojaprabandha -

Adverb -bhojaprabandham -bhojaprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria