Declension table of ?bhojapati

Deva

MasculineSingularDualPlural
Nominativebhojapatiḥ bhojapatī bhojapatayaḥ
Vocativebhojapate bhojapatī bhojapatayaḥ
Accusativebhojapatim bhojapatī bhojapatīn
Instrumentalbhojapatinā bhojapatibhyām bhojapatibhiḥ
Dativebhojapataye bhojapatibhyām bhojapatibhyaḥ
Ablativebhojapateḥ bhojapatibhyām bhojapatibhyaḥ
Genitivebhojapateḥ bhojapatyoḥ bhojapatīnām
Locativebhojapatau bhojapatyoḥ bhojapatiṣu

Compound bhojapati -

Adverb -bhojapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria