Declension table of ?bhojanottara

Deva

NeuterSingularDualPlural
Nominativebhojanottaram bhojanottare bhojanottarāṇi
Vocativebhojanottara bhojanottare bhojanottarāṇi
Accusativebhojanottaram bhojanottare bhojanottarāṇi
Instrumentalbhojanottareṇa bhojanottarābhyām bhojanottaraiḥ
Dativebhojanottarāya bhojanottarābhyām bhojanottarebhyaḥ
Ablativebhojanottarāt bhojanottarābhyām bhojanottarebhyaḥ
Genitivebhojanottarasya bhojanottarayoḥ bhojanottarāṇām
Locativebhojanottare bhojanottarayoḥ bhojanottareṣu

Compound bhojanottara -

Adverb -bhojanottaram -bhojanottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria