Declension table of ?bhojanīyamṛtā

Deva

FeminineSingularDualPlural
Nominativebhojanīyamṛtā bhojanīyamṛte bhojanīyamṛtāḥ
Vocativebhojanīyamṛte bhojanīyamṛte bhojanīyamṛtāḥ
Accusativebhojanīyamṛtām bhojanīyamṛte bhojanīyamṛtāḥ
Instrumentalbhojanīyamṛtayā bhojanīyamṛtābhyām bhojanīyamṛtābhiḥ
Dativebhojanīyamṛtāyai bhojanīyamṛtābhyām bhojanīyamṛtābhyaḥ
Ablativebhojanīyamṛtāyāḥ bhojanīyamṛtābhyām bhojanīyamṛtābhyaḥ
Genitivebhojanīyamṛtāyāḥ bhojanīyamṛtayoḥ bhojanīyamṛtānām
Locativebhojanīyamṛtāyām bhojanīyamṛtayoḥ bhojanīyamṛtāsu

Adverb -bhojanīyamṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria