Declension table of ?bhojanidhi

Deva

FeminineSingularDualPlural
Nominativebhojanidhiḥ bhojanidhī bhojanidhayaḥ
Vocativebhojanidhe bhojanidhī bhojanidhayaḥ
Accusativebhojanidhim bhojanidhī bhojanidhīḥ
Instrumentalbhojanidhyā bhojanidhibhyām bhojanidhibhiḥ
Dativebhojanidhyai bhojanidhaye bhojanidhibhyām bhojanidhibhyaḥ
Ablativebhojanidhyāḥ bhojanidheḥ bhojanidhibhyām bhojanidhibhyaḥ
Genitivebhojanidhyāḥ bhojanidheḥ bhojanidhyoḥ bhojanidhīnām
Locativebhojanidhyām bhojanidhau bhojanidhyoḥ bhojanidhiṣu

Compound bhojanidhi -

Adverb -bhojanidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria