Declension table of ?bhojanavyaya

Deva

MasculineSingularDualPlural
Nominativebhojanavyayaḥ bhojanavyayau bhojanavyayāḥ
Vocativebhojanavyaya bhojanavyayau bhojanavyayāḥ
Accusativebhojanavyayam bhojanavyayau bhojanavyayān
Instrumentalbhojanavyayena bhojanavyayābhyām bhojanavyayaiḥ bhojanavyayebhiḥ
Dativebhojanavyayāya bhojanavyayābhyām bhojanavyayebhyaḥ
Ablativebhojanavyayāt bhojanavyayābhyām bhojanavyayebhyaḥ
Genitivebhojanavyayasya bhojanavyayayoḥ bhojanavyayānām
Locativebhojanavyaye bhojanavyayayoḥ bhojanavyayeṣu

Compound bhojanavyaya -

Adverb -bhojanavyayam -bhojanavyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria