Declension table of ?bhojanavyagra

Deva

NeuterSingularDualPlural
Nominativebhojanavyagram bhojanavyagre bhojanavyagrāṇi
Vocativebhojanavyagra bhojanavyagre bhojanavyagrāṇi
Accusativebhojanavyagram bhojanavyagre bhojanavyagrāṇi
Instrumentalbhojanavyagreṇa bhojanavyagrābhyām bhojanavyagraiḥ
Dativebhojanavyagrāya bhojanavyagrābhyām bhojanavyagrebhyaḥ
Ablativebhojanavyagrāt bhojanavyagrābhyām bhojanavyagrebhyaḥ
Genitivebhojanavyagrasya bhojanavyagrayoḥ bhojanavyagrāṇām
Locativebhojanavyagre bhojanavyagrayoḥ bhojanavyagreṣu

Compound bhojanavyagra -

Adverb -bhojanavyagram -bhojanavyagrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria