Declension table of ?bhojanaviśeṣa

Deva

MasculineSingularDualPlural
Nominativebhojanaviśeṣaḥ bhojanaviśeṣau bhojanaviśeṣāḥ
Vocativebhojanaviśeṣa bhojanaviśeṣau bhojanaviśeṣāḥ
Accusativebhojanaviśeṣam bhojanaviśeṣau bhojanaviśeṣān
Instrumentalbhojanaviśeṣeṇa bhojanaviśeṣābhyām bhojanaviśeṣaiḥ bhojanaviśeṣebhiḥ
Dativebhojanaviśeṣāya bhojanaviśeṣābhyām bhojanaviśeṣebhyaḥ
Ablativebhojanaviśeṣāt bhojanaviśeṣābhyām bhojanaviśeṣebhyaḥ
Genitivebhojanaviśeṣasya bhojanaviśeṣayoḥ bhojanaviśeṣāṇām
Locativebhojanaviśeṣe bhojanaviśeṣayoḥ bhojanaviśeṣeṣu

Compound bhojanaviśeṣa -

Adverb -bhojanaviśeṣam -bhojanaviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria