Declension table of ?bhojanavelā

Deva

FeminineSingularDualPlural
Nominativebhojanavelā bhojanavele bhojanavelāḥ
Vocativebhojanavele bhojanavele bhojanavelāḥ
Accusativebhojanavelām bhojanavele bhojanavelāḥ
Instrumentalbhojanavelayā bhojanavelābhyām bhojanavelābhiḥ
Dativebhojanavelāyai bhojanavelābhyām bhojanavelābhyaḥ
Ablativebhojanavelāyāḥ bhojanavelābhyām bhojanavelābhyaḥ
Genitivebhojanavelāyāḥ bhojanavelayoḥ bhojanavelānām
Locativebhojanavelāyām bhojanavelayoḥ bhojanavelāsu

Adverb -bhojanavelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria