Declension table of ?bhojanagṛha

Deva

NeuterSingularDualPlural
Nominativebhojanagṛham bhojanagṛhe bhojanagṛhāṇi
Vocativebhojanagṛha bhojanagṛhe bhojanagṛhāṇi
Accusativebhojanagṛham bhojanagṛhe bhojanagṛhāṇi
Instrumentalbhojanagṛheṇa bhojanagṛhābhyām bhojanagṛhaiḥ
Dativebhojanagṛhāya bhojanagṛhābhyām bhojanagṛhebhyaḥ
Ablativebhojanagṛhāt bhojanagṛhābhyām bhojanagṛhebhyaḥ
Genitivebhojanagṛhasya bhojanagṛhayoḥ bhojanagṛhāṇām
Locativebhojanagṛhe bhojanagṛhayoḥ bhojanagṛheṣu

Compound bhojanagṛha -

Adverb -bhojanagṛham -bhojanagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria