Declension table of bhojanabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativebhojanabhāṇḍam bhojanabhāṇḍe bhojanabhāṇḍāni
Vocativebhojanabhāṇḍa bhojanabhāṇḍe bhojanabhāṇḍāni
Accusativebhojanabhāṇḍam bhojanabhāṇḍe bhojanabhāṇḍāni
Instrumentalbhojanabhāṇḍena bhojanabhāṇḍābhyām bhojanabhāṇḍaiḥ
Dativebhojanabhāṇḍāya bhojanabhāṇḍābhyām bhojanabhāṇḍebhyaḥ
Ablativebhojanabhāṇḍāt bhojanabhāṇḍābhyām bhojanabhāṇḍebhyaḥ
Genitivebhojanabhāṇḍasya bhojanabhāṇḍayoḥ bhojanabhāṇḍānām
Locativebhojanabhāṇḍe bhojanabhāṇḍayoḥ bhojanabhāṇḍeṣu

Compound bhojanabhāṇḍa -

Adverb -bhojanabhāṇḍam -bhojanabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria