Declension table of ?bhojanārthinī

Deva

FeminineSingularDualPlural
Nominativebhojanārthinī bhojanārthinyau bhojanārthinyaḥ
Vocativebhojanārthini bhojanārthinyau bhojanārthinyaḥ
Accusativebhojanārthinīm bhojanārthinyau bhojanārthinīḥ
Instrumentalbhojanārthinyā bhojanārthinībhyām bhojanārthinībhiḥ
Dativebhojanārthinyai bhojanārthinībhyām bhojanārthinībhyaḥ
Ablativebhojanārthinyāḥ bhojanārthinībhyām bhojanārthinībhyaḥ
Genitivebhojanārthinyāḥ bhojanārthinyoḥ bhojanārthinīnām
Locativebhojanārthinyām bhojanārthinyoḥ bhojanārthinīṣu

Compound bhojanārthini - bhojanārthinī -

Adverb -bhojanārthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria