Declension table of ?bhojanārthinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhojanārthi | bhojanārthinī | bhojanārthīni |
Vocative | bhojanārthin bhojanārthi | bhojanārthinī | bhojanārthīni |
Accusative | bhojanārthi | bhojanārthinī | bhojanārthīni |
Instrumental | bhojanārthinā | bhojanārthibhyām | bhojanārthibhiḥ |
Dative | bhojanārthine | bhojanārthibhyām | bhojanārthibhyaḥ |
Ablative | bhojanārthinaḥ | bhojanārthibhyām | bhojanārthibhyaḥ |
Genitive | bhojanārthinaḥ | bhojanārthinoḥ | bhojanārthinām |
Locative | bhojanārthini | bhojanārthinoḥ | bhojanārthiṣu |