Declension table of ?bhojanācchādanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhojanācchādanam | bhojanācchādane | bhojanācchādanāni |
Vocative | bhojanācchādana | bhojanācchādane | bhojanācchādanāni |
Accusative | bhojanācchādanam | bhojanācchādane | bhojanācchādanāni |
Instrumental | bhojanācchādanena | bhojanācchādanābhyām | bhojanācchādanaiḥ |
Dative | bhojanācchādanāya | bhojanācchādanābhyām | bhojanācchādanebhyaḥ |
Ablative | bhojanācchādanāt | bhojanācchādanābhyām | bhojanācchādanebhyaḥ |
Genitive | bhojanācchādanasya | bhojanācchādanayoḥ | bhojanācchādanānām |
Locative | bhojanācchādane | bhojanācchādanayoḥ | bhojanācchādaneṣu |