Declension table of bhojana

Deva

MasculineSingularDualPlural
Nominativebhojanaḥ bhojanau bhojanāḥ
Vocativebhojana bhojanau bhojanāḥ
Accusativebhojanam bhojanau bhojanān
Instrumentalbhojanena bhojanābhyām bhojanaiḥ bhojanebhiḥ
Dativebhojanāya bhojanābhyām bhojanebhyaḥ
Ablativebhojanāt bhojanābhyām bhojanebhyaḥ
Genitivebhojanasya bhojanayoḥ bhojanānām
Locativebhojane bhojanayoḥ bhojaneṣu

Compound bhojana -

Adverb -bhojanam -bhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria