Declension table of ?bhojanṛpati

Deva

MasculineSingularDualPlural
Nominativebhojanṛpatiḥ bhojanṛpatī bhojanṛpatayaḥ
Vocativebhojanṛpate bhojanṛpatī bhojanṛpatayaḥ
Accusativebhojanṛpatim bhojanṛpatī bhojanṛpatīn
Instrumentalbhojanṛpatinā bhojanṛpatibhyām bhojanṛpatibhiḥ
Dativebhojanṛpataye bhojanṛpatibhyām bhojanṛpatibhyaḥ
Ablativebhojanṛpateḥ bhojanṛpatibhyām bhojanṛpatibhyaḥ
Genitivebhojanṛpateḥ bhojanṛpatyoḥ bhojanṛpatīnām
Locativebhojanṛpatau bhojanṛpatyoḥ bhojanṛpatiṣu

Compound bhojanṛpati -

Adverb -bhojanṛpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria