Declension table of ?bhojadevaśabdānuśāsana

Deva

NeuterSingularDualPlural
Nominativebhojadevaśabdānuśāsanam bhojadevaśabdānuśāsane bhojadevaśabdānuśāsanāni
Vocativebhojadevaśabdānuśāsana bhojadevaśabdānuśāsane bhojadevaśabdānuśāsanāni
Accusativebhojadevaśabdānuśāsanam bhojadevaśabdānuśāsane bhojadevaśabdānuśāsanāni
Instrumentalbhojadevaśabdānuśāsanena bhojadevaśabdānuśāsanābhyām bhojadevaśabdānuśāsanaiḥ
Dativebhojadevaśabdānuśāsanāya bhojadevaśabdānuśāsanābhyām bhojadevaśabdānuśāsanebhyaḥ
Ablativebhojadevaśabdānuśāsanāt bhojadevaśabdānuśāsanābhyām bhojadevaśabdānuśāsanebhyaḥ
Genitivebhojadevaśabdānuśāsanasya bhojadevaśabdānuśāsanayoḥ bhojadevaśabdānuśāsanānām
Locativebhojadevaśabdānuśāsane bhojadevaśabdānuśāsanayoḥ bhojadevaśabdānuśāsaneṣu

Compound bhojadevaśabdānuśāsana -

Adverb -bhojadevaśabdānuśāsanam -bhojadevaśabdānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria