Declension table of ?bhogin

Deva

MasculineSingularDualPlural
Nominativebhogī bhoginau bhoginaḥ
Vocativebhogin bhoginau bhoginaḥ
Accusativebhoginam bhoginau bhoginaḥ
Instrumentalbhoginā bhogibhyām bhogibhiḥ
Dativebhogine bhogibhyām bhogibhyaḥ
Ablativebhoginaḥ bhogibhyām bhogibhyaḥ
Genitivebhoginaḥ bhoginoḥ bhoginām
Locativebhogini bhoginoḥ bhogiṣu

Compound bhogi -

Adverb -bhogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria