Declension table of ?bhogīśa

Deva

MasculineSingularDualPlural
Nominativebhogīśaḥ bhogīśau bhogīśāḥ
Vocativebhogīśa bhogīśau bhogīśāḥ
Accusativebhogīśam bhogīśau bhogīśān
Instrumentalbhogīśena bhogīśābhyām bhogīśaiḥ bhogīśebhiḥ
Dativebhogīśāya bhogīśābhyām bhogīśebhyaḥ
Ablativebhogīśāt bhogīśābhyām bhogīśebhyaḥ
Genitivebhogīśasya bhogīśayoḥ bhogīśānām
Locativebhogīśe bhogīśayoḥ bhogīśeṣu

Compound bhogīśa -

Adverb -bhogīśam -bhogīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria