Declension table of ?bhogīna

Deva

NeuterSingularDualPlural
Nominativebhogīnam bhogīne bhogīnāni
Vocativebhogīna bhogīne bhogīnāni
Accusativebhogīnam bhogīne bhogīnāni
Instrumentalbhogīnena bhogīnābhyām bhogīnaiḥ
Dativebhogīnāya bhogīnābhyām bhogīnebhyaḥ
Ablativebhogīnāt bhogīnābhyām bhogīnebhyaḥ
Genitivebhogīnasya bhogīnayoḥ bhogīnānām
Locativebhogīne bhogīnayoḥ bhogīneṣu

Compound bhogīna -

Adverb -bhogīnam -bhogīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria